Declension table of ?dharṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedharṣiṣyamāṇam dharṣiṣyamāṇe dharṣiṣyamāṇāni
Vocativedharṣiṣyamāṇa dharṣiṣyamāṇe dharṣiṣyamāṇāni
Accusativedharṣiṣyamāṇam dharṣiṣyamāṇe dharṣiṣyamāṇāni
Instrumentaldharṣiṣyamāṇena dharṣiṣyamāṇābhyām dharṣiṣyamāṇaiḥ
Dativedharṣiṣyamāṇāya dharṣiṣyamāṇābhyām dharṣiṣyamāṇebhyaḥ
Ablativedharṣiṣyamāṇāt dharṣiṣyamāṇābhyām dharṣiṣyamāṇebhyaḥ
Genitivedharṣiṣyamāṇasya dharṣiṣyamāṇayoḥ dharṣiṣyamāṇānām
Locativedharṣiṣyamāṇe dharṣiṣyamāṇayoḥ dharṣiṣyamāṇeṣu

Compound dharṣiṣyamāṇa -

Adverb -dharṣiṣyamāṇam -dharṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria