Declension table of ?dhṛṣṇuvat

Deva

NeuterSingularDualPlural
Nominativedhṛṣṇuvat dhṛṣṇuvantī dhṛṣṇuvatī dhṛṣṇuvanti
Vocativedhṛṣṇuvat dhṛṣṇuvantī dhṛṣṇuvatī dhṛṣṇuvanti
Accusativedhṛṣṇuvat dhṛṣṇuvantī dhṛṣṇuvatī dhṛṣṇuvanti
Instrumentaldhṛṣṇuvatā dhṛṣṇuvadbhyām dhṛṣṇuvadbhiḥ
Dativedhṛṣṇuvate dhṛṣṇuvadbhyām dhṛṣṇuvadbhyaḥ
Ablativedhṛṣṇuvataḥ dhṛṣṇuvadbhyām dhṛṣṇuvadbhyaḥ
Genitivedhṛṣṇuvataḥ dhṛṣṇuvatoḥ dhṛṣṇuvatām
Locativedhṛṣṇuvati dhṛṣṇuvatoḥ dhṛṣṇuvatsu

Adverb -dhṛṣṇuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria