Declension table of ?dharṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativedharṣayamāṇā dharṣayamāṇe dharṣayamāṇāḥ
Vocativedharṣayamāṇe dharṣayamāṇe dharṣayamāṇāḥ
Accusativedharṣayamāṇām dharṣayamāṇe dharṣayamāṇāḥ
Instrumentaldharṣayamāṇayā dharṣayamāṇābhyām dharṣayamāṇābhiḥ
Dativedharṣayamāṇāyai dharṣayamāṇābhyām dharṣayamāṇābhyaḥ
Ablativedharṣayamāṇāyāḥ dharṣayamāṇābhyām dharṣayamāṇābhyaḥ
Genitivedharṣayamāṇāyāḥ dharṣayamāṇayoḥ dharṣayamāṇānām
Locativedharṣayamāṇāyām dharṣayamāṇayoḥ dharṣayamāṇāsu

Adverb -dharṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria