Declension table of ?dhṛṣṇuvat

Deva

MasculineSingularDualPlural
Nominativedhṛṣṇuvan dhṛṣṇuvantau dhṛṣṇuvantaḥ
Vocativedhṛṣṇuvan dhṛṣṇuvantau dhṛṣṇuvantaḥ
Accusativedhṛṣṇuvantam dhṛṣṇuvantau dhṛṣṇuvataḥ
Instrumentaldhṛṣṇuvatā dhṛṣṇuvadbhyām dhṛṣṇuvadbhiḥ
Dativedhṛṣṇuvate dhṛṣṇuvadbhyām dhṛṣṇuvadbhyaḥ
Ablativedhṛṣṇuvataḥ dhṛṣṇuvadbhyām dhṛṣṇuvadbhyaḥ
Genitivedhṛṣṇuvataḥ dhṛṣṇuvatoḥ dhṛṣṇuvatām
Locativedhṛṣṇuvati dhṛṣṇuvatoḥ dhṛṣṇuvatsu

Compound dhṛṣṇuvat -

Adverb -dhṛṣṇuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria