Declension table of ?dharṣiṣyat

Deva

MasculineSingularDualPlural
Nominativedharṣiṣyan dharṣiṣyantau dharṣiṣyantaḥ
Vocativedharṣiṣyan dharṣiṣyantau dharṣiṣyantaḥ
Accusativedharṣiṣyantam dharṣiṣyantau dharṣiṣyataḥ
Instrumentaldharṣiṣyatā dharṣiṣyadbhyām dharṣiṣyadbhiḥ
Dativedharṣiṣyate dharṣiṣyadbhyām dharṣiṣyadbhyaḥ
Ablativedharṣiṣyataḥ dharṣiṣyadbhyām dharṣiṣyadbhyaḥ
Genitivedharṣiṣyataḥ dharṣiṣyatoḥ dharṣiṣyatām
Locativedharṣiṣyati dharṣiṣyatoḥ dharṣiṣyatsu

Compound dharṣiṣyat -

Adverb -dharṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria