Declension table of ?dharṣaṇīya

Deva

MasculineSingularDualPlural
Nominativedharṣaṇīyaḥ dharṣaṇīyau dharṣaṇīyāḥ
Vocativedharṣaṇīya dharṣaṇīyau dharṣaṇīyāḥ
Accusativedharṣaṇīyam dharṣaṇīyau dharṣaṇīyān
Instrumentaldharṣaṇīyena dharṣaṇīyābhyām dharṣaṇīyaiḥ dharṣaṇīyebhiḥ
Dativedharṣaṇīyāya dharṣaṇīyābhyām dharṣaṇīyebhyaḥ
Ablativedharṣaṇīyāt dharṣaṇīyābhyām dharṣaṇīyebhyaḥ
Genitivedharṣaṇīyasya dharṣaṇīyayoḥ dharṣaṇīyānām
Locativedharṣaṇīye dharṣaṇīyayoḥ dharṣaṇīyeṣu

Compound dharṣaṇīya -

Adverb -dharṣaṇīyam -dharṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria