Declension table of ?dadhṛṣāṇā

Deva

FeminineSingularDualPlural
Nominativedadhṛṣāṇā dadhṛṣāṇe dadhṛṣāṇāḥ
Vocativedadhṛṣāṇe dadhṛṣāṇe dadhṛṣāṇāḥ
Accusativedadhṛṣāṇām dadhṛṣāṇe dadhṛṣāṇāḥ
Instrumentaldadhṛṣāṇayā dadhṛṣāṇābhyām dadhṛṣāṇābhiḥ
Dativedadhṛṣāṇāyai dadhṛṣāṇābhyām dadhṛṣāṇābhyaḥ
Ablativedadhṛṣāṇāyāḥ dadhṛṣāṇābhyām dadhṛṣāṇābhyaḥ
Genitivedadhṛṣāṇāyāḥ dadhṛṣāṇayoḥ dadhṛṣāṇānām
Locativedadhṛṣāṇāyām dadhṛṣāṇayoḥ dadhṛṣāṇāsu

Adverb -dadhṛṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria