Declension table of ?dharṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativedharṣaṇīyā dharṣaṇīye dharṣaṇīyāḥ
Vocativedharṣaṇīye dharṣaṇīye dharṣaṇīyāḥ
Accusativedharṣaṇīyām dharṣaṇīye dharṣaṇīyāḥ
Instrumentaldharṣaṇīyayā dharṣaṇīyābhyām dharṣaṇīyābhiḥ
Dativedharṣaṇīyāyai dharṣaṇīyābhyām dharṣaṇīyābhyaḥ
Ablativedharṣaṇīyāyāḥ dharṣaṇīyābhyām dharṣaṇīyābhyaḥ
Genitivedharṣaṇīyāyāḥ dharṣaṇīyayoḥ dharṣaṇīyānām
Locativedharṣaṇīyāyām dharṣaṇīyayoḥ dharṣaṇīyāsu

Adverb -dharṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria