Conjugation tables of ?śuṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśuṇḍāmi śuṇḍāvaḥ śuṇḍāmaḥ
Secondśuṇḍasi śuṇḍathaḥ śuṇḍatha
Thirdśuṇḍati śuṇḍataḥ śuṇḍanti


MiddleSingularDualPlural
Firstśuṇḍe śuṇḍāvahe śuṇḍāmahe
Secondśuṇḍase śuṇḍethe śuṇḍadhve
Thirdśuṇḍate śuṇḍete śuṇḍante


PassiveSingularDualPlural
Firstśuṇḍye śuṇḍyāvahe śuṇḍyāmahe
Secondśuṇḍyase śuṇḍyethe śuṇḍyadhve
Thirdśuṇḍyate śuṇḍyete śuṇḍyante


Imperfect

ActiveSingularDualPlural
Firstaśuṇḍam aśuṇḍāva aśuṇḍāma
Secondaśuṇḍaḥ aśuṇḍatam aśuṇḍata
Thirdaśuṇḍat aśuṇḍatām aśuṇḍan


MiddleSingularDualPlural
Firstaśuṇḍe aśuṇḍāvahi aśuṇḍāmahi
Secondaśuṇḍathāḥ aśuṇḍethām aśuṇḍadhvam
Thirdaśuṇḍata aśuṇḍetām aśuṇḍanta


PassiveSingularDualPlural
Firstaśuṇḍye aśuṇḍyāvahi aśuṇḍyāmahi
Secondaśuṇḍyathāḥ aśuṇḍyethām aśuṇḍyadhvam
Thirdaśuṇḍyata aśuṇḍyetām aśuṇḍyanta


Optative

ActiveSingularDualPlural
Firstśuṇḍeyam śuṇḍeva śuṇḍema
Secondśuṇḍeḥ śuṇḍetam śuṇḍeta
Thirdśuṇḍet śuṇḍetām śuṇḍeyuḥ


MiddleSingularDualPlural
Firstśuṇḍeya śuṇḍevahi śuṇḍemahi
Secondśuṇḍethāḥ śuṇḍeyāthām śuṇḍedhvam
Thirdśuṇḍeta śuṇḍeyātām śuṇḍeran


PassiveSingularDualPlural
Firstśuṇḍyeya śuṇḍyevahi śuṇḍyemahi
Secondśuṇḍyethāḥ śuṇḍyeyāthām śuṇḍyedhvam
Thirdśuṇḍyeta śuṇḍyeyātām śuṇḍyeran


Imperative

ActiveSingularDualPlural
Firstśuṇḍāni śuṇḍāva śuṇḍāma
Secondśuṇḍa śuṇḍatam śuṇḍata
Thirdśuṇḍatu śuṇḍatām śuṇḍantu


MiddleSingularDualPlural
Firstśuṇḍai śuṇḍāvahai śuṇḍāmahai
Secondśuṇḍasva śuṇḍethām śuṇḍadhvam
Thirdśuṇḍatām śuṇḍetām śuṇḍantām


PassiveSingularDualPlural
Firstśuṇḍyai śuṇḍyāvahai śuṇḍyāmahai
Secondśuṇḍyasva śuṇḍyethām śuṇḍyadhvam
Thirdśuṇḍyatām śuṇḍyetām śuṇḍyantām


Future

ActiveSingularDualPlural
Firstśuṇḍiṣyāmi śuṇḍiṣyāvaḥ śuṇḍiṣyāmaḥ
Secondśuṇḍiṣyasi śuṇḍiṣyathaḥ śuṇḍiṣyatha
Thirdśuṇḍiṣyati śuṇḍiṣyataḥ śuṇḍiṣyanti


MiddleSingularDualPlural
Firstśuṇḍiṣye śuṇḍiṣyāvahe śuṇḍiṣyāmahe
Secondśuṇḍiṣyase śuṇḍiṣyethe śuṇḍiṣyadhve
Thirdśuṇḍiṣyate śuṇḍiṣyete śuṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśuṇḍitāsmi śuṇḍitāsvaḥ śuṇḍitāsmaḥ
Secondśuṇḍitāsi śuṇḍitāsthaḥ śuṇḍitāstha
Thirdśuṇḍitā śuṇḍitārau śuṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstśuśuṇḍa śuśuṇḍiva śuśuṇḍima
Secondśuśuṇḍitha śuśuṇḍathuḥ śuśuṇḍa
Thirdśuśuṇḍa śuśuṇḍatuḥ śuśuṇḍuḥ


MiddleSingularDualPlural
Firstśuśuṇḍe śuśuṇḍivahe śuśuṇḍimahe
Secondśuśuṇḍiṣe śuśuṇḍāthe śuśuṇḍidhve
Thirdśuśuṇḍe śuśuṇḍāte śuśuṇḍire


Benedictive

ActiveSingularDualPlural
Firstśuṇḍyāsam śuṇḍyāsva śuṇḍyāsma
Secondśuṇḍyāḥ śuṇḍyāstam śuṇḍyāsta
Thirdśuṇḍyāt śuṇḍyāstām śuṇḍyāsuḥ

Participles

Past Passive Participle
śuṇḍita m. n. śuṇḍitā f.

Past Active Participle
śuṇḍitavat m. n. śuṇḍitavatī f.

Present Active Participle
śuṇḍat m. n. śuṇḍantī f.

Present Middle Participle
śuṇḍamāna m. n. śuṇḍamānā f.

Present Passive Participle
śuṇḍyamāna m. n. śuṇḍyamānā f.

Future Active Participle
śuṇḍiṣyat m. n. śuṇḍiṣyantī f.

Future Middle Participle
śuṇḍiṣyamāṇa m. n. śuṇḍiṣyamāṇā f.

Future Passive Participle
śuṇḍitavya m. n. śuṇḍitavyā f.

Future Passive Participle
śuṇḍya m. n. śuṇḍyā f.

Future Passive Participle
śuṇḍanīya m. n. śuṇḍanīyā f.

Perfect Active Participle
śuśuṇḍvas m. n. śuśuṇḍuṣī f.

Perfect Middle Participle
śuśuṇḍāna m. n. śuśuṇḍānā f.

Indeclinable forms

Infinitive
śuṇḍitum

Absolutive
śuṇḍitvā

Absolutive
-śuṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria