Declension table of ?śuṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativeśuṇḍitavatī śuṇḍitavatyau śuṇḍitavatyaḥ
Vocativeśuṇḍitavati śuṇḍitavatyau śuṇḍitavatyaḥ
Accusativeśuṇḍitavatīm śuṇḍitavatyau śuṇḍitavatīḥ
Instrumentalśuṇḍitavatyā śuṇḍitavatībhyām śuṇḍitavatībhiḥ
Dativeśuṇḍitavatyai śuṇḍitavatībhyām śuṇḍitavatībhyaḥ
Ablativeśuṇḍitavatyāḥ śuṇḍitavatībhyām śuṇḍitavatībhyaḥ
Genitiveśuṇḍitavatyāḥ śuṇḍitavatyoḥ śuṇḍitavatīnām
Locativeśuṇḍitavatyām śuṇḍitavatyoḥ śuṇḍitavatīṣu

Compound śuṇḍitavati - śuṇḍitavatī -

Adverb -śuṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria