Declension table of ?śuṇḍitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍitavatī | śuṇḍitavatyau | śuṇḍitavatyaḥ |
Vocative | śuṇḍitavati | śuṇḍitavatyau | śuṇḍitavatyaḥ |
Accusative | śuṇḍitavatīm | śuṇḍitavatyau | śuṇḍitavatīḥ |
Instrumental | śuṇḍitavatyā | śuṇḍitavatībhyām | śuṇḍitavatībhiḥ |
Dative | śuṇḍitavatyai | śuṇḍitavatībhyām | śuṇḍitavatībhyaḥ |
Ablative | śuṇḍitavatyāḥ | śuṇḍitavatībhyām | śuṇḍitavatībhyaḥ |
Genitive | śuṇḍitavatyāḥ | śuṇḍitavatyoḥ | śuṇḍitavatīnām |
Locative | śuṇḍitavatyām | śuṇḍitavatyoḥ | śuṇḍitavatīṣu |