Declension table of ?śuṇḍitā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍitā śuṇḍite śuṇḍitāḥ
Vocativeśuṇḍite śuṇḍite śuṇḍitāḥ
Accusativeśuṇḍitām śuṇḍite śuṇḍitāḥ
Instrumentalśuṇḍitayā śuṇḍitābhyām śuṇḍitābhiḥ
Dativeśuṇḍitāyai śuṇḍitābhyām śuṇḍitābhyaḥ
Ablativeśuṇḍitāyāḥ śuṇḍitābhyām śuṇḍitābhyaḥ
Genitiveśuṇḍitāyāḥ śuṇḍitayoḥ śuṇḍitānām
Locativeśuṇḍitāyām śuṇḍitayoḥ śuṇḍitāsu

Adverb -śuṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria