Declension table of ?śuṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśuṇḍiṣyantī śuṇḍiṣyantyau śuṇḍiṣyantyaḥ
Vocativeśuṇḍiṣyanti śuṇḍiṣyantyau śuṇḍiṣyantyaḥ
Accusativeśuṇḍiṣyantīm śuṇḍiṣyantyau śuṇḍiṣyantīḥ
Instrumentalśuṇḍiṣyantyā śuṇḍiṣyantībhyām śuṇḍiṣyantībhiḥ
Dativeśuṇḍiṣyantyai śuṇḍiṣyantībhyām śuṇḍiṣyantībhyaḥ
Ablativeśuṇḍiṣyantyāḥ śuṇḍiṣyantībhyām śuṇḍiṣyantībhyaḥ
Genitiveśuṇḍiṣyantyāḥ śuṇḍiṣyantyoḥ śuṇḍiṣyantīnām
Locativeśuṇḍiṣyantyām śuṇḍiṣyantyoḥ śuṇḍiṣyantīṣu

Compound śuṇḍiṣyanti - śuṇḍiṣyantī -

Adverb -śuṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria