Declension table of ?śuṇḍiṣyat

Deva

NeuterSingularDualPlural
Nominativeśuṇḍiṣyat śuṇḍiṣyantī śuṇḍiṣyatī śuṇḍiṣyanti
Vocativeśuṇḍiṣyat śuṇḍiṣyantī śuṇḍiṣyatī śuṇḍiṣyanti
Accusativeśuṇḍiṣyat śuṇḍiṣyantī śuṇḍiṣyatī śuṇḍiṣyanti
Instrumentalśuṇḍiṣyatā śuṇḍiṣyadbhyām śuṇḍiṣyadbhiḥ
Dativeśuṇḍiṣyate śuṇḍiṣyadbhyām śuṇḍiṣyadbhyaḥ
Ablativeśuṇḍiṣyataḥ śuṇḍiṣyadbhyām śuṇḍiṣyadbhyaḥ
Genitiveśuṇḍiṣyataḥ śuṇḍiṣyatoḥ śuṇḍiṣyatām
Locativeśuṇḍiṣyati śuṇḍiṣyatoḥ śuṇḍiṣyatsu

Adverb -śuṇḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria