Declension table of ?śuṇḍitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍitavyā | śuṇḍitavye | śuṇḍitavyāḥ |
Vocative | śuṇḍitavye | śuṇḍitavye | śuṇḍitavyāḥ |
Accusative | śuṇḍitavyām | śuṇḍitavye | śuṇḍitavyāḥ |
Instrumental | śuṇḍitavyayā | śuṇḍitavyābhyām | śuṇḍitavyābhiḥ |
Dative | śuṇḍitavyāyai | śuṇḍitavyābhyām | śuṇḍitavyābhyaḥ |
Ablative | śuṇḍitavyāyāḥ | śuṇḍitavyābhyām | śuṇḍitavyābhyaḥ |
Genitive | śuṇḍitavyāyāḥ | śuṇḍitavyayoḥ | śuṇḍitavyānām |
Locative | śuṇḍitavyāyām | śuṇḍitavyayoḥ | śuṇḍitavyāsu |