Declension table of ?śuṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍyamānā śuṇḍyamāne śuṇḍyamānāḥ
Vocativeśuṇḍyamāne śuṇḍyamāne śuṇḍyamānāḥ
Accusativeśuṇḍyamānām śuṇḍyamāne śuṇḍyamānāḥ
Instrumentalśuṇḍyamānayā śuṇḍyamānābhyām śuṇḍyamānābhiḥ
Dativeśuṇḍyamānāyai śuṇḍyamānābhyām śuṇḍyamānābhyaḥ
Ablativeśuṇḍyamānāyāḥ śuṇḍyamānābhyām śuṇḍyamānābhyaḥ
Genitiveśuṇḍyamānāyāḥ śuṇḍyamānayoḥ śuṇḍyamānānām
Locativeśuṇḍyamānāyām śuṇḍyamānayoḥ śuṇḍyamānāsu

Adverb -śuṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria