Declension table of ?śuṇḍitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍitavyaḥ | śuṇḍitavyau | śuṇḍitavyāḥ |
Vocative | śuṇḍitavya | śuṇḍitavyau | śuṇḍitavyāḥ |
Accusative | śuṇḍitavyam | śuṇḍitavyau | śuṇḍitavyān |
Instrumental | śuṇḍitavyena | śuṇḍitavyābhyām | śuṇḍitavyaiḥ śuṇḍitavyebhiḥ |
Dative | śuṇḍitavyāya | śuṇḍitavyābhyām | śuṇḍitavyebhyaḥ |
Ablative | śuṇḍitavyāt | śuṇḍitavyābhyām | śuṇḍitavyebhyaḥ |
Genitive | śuṇḍitavyasya | śuṇḍitavyayoḥ | śuṇḍitavyānām |
Locative | śuṇḍitavye | śuṇḍitavyayoḥ | śuṇḍitavyeṣu |