Declension table of ?śuṇḍantī

Deva

FeminineSingularDualPlural
Nominativeśuṇḍantī śuṇḍantyau śuṇḍantyaḥ
Vocativeśuṇḍanti śuṇḍantyau śuṇḍantyaḥ
Accusativeśuṇḍantīm śuṇḍantyau śuṇḍantīḥ
Instrumentalśuṇḍantyā śuṇḍantībhyām śuṇḍantībhiḥ
Dativeśuṇḍantyai śuṇḍantībhyām śuṇḍantībhyaḥ
Ablativeśuṇḍantyāḥ śuṇḍantībhyām śuṇḍantībhyaḥ
Genitiveśuṇḍantyāḥ śuṇḍantyoḥ śuṇḍantīnām
Locativeśuṇḍantyām śuṇḍantyoḥ śuṇḍantīṣu

Compound śuṇḍanti - śuṇḍantī -

Adverb -śuṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria