Declension table of ?śuṇḍiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍiṣyamāṇaḥ | śuṇḍiṣyamāṇau | śuṇḍiṣyamāṇāḥ |
Vocative | śuṇḍiṣyamāṇa | śuṇḍiṣyamāṇau | śuṇḍiṣyamāṇāḥ |
Accusative | śuṇḍiṣyamāṇam | śuṇḍiṣyamāṇau | śuṇḍiṣyamāṇān |
Instrumental | śuṇḍiṣyamāṇena | śuṇḍiṣyamāṇābhyām | śuṇḍiṣyamāṇaiḥ śuṇḍiṣyamāṇebhiḥ |
Dative | śuṇḍiṣyamāṇāya | śuṇḍiṣyamāṇābhyām | śuṇḍiṣyamāṇebhyaḥ |
Ablative | śuṇḍiṣyamāṇāt | śuṇḍiṣyamāṇābhyām | śuṇḍiṣyamāṇebhyaḥ |
Genitive | śuṇḍiṣyamāṇasya | śuṇḍiṣyamāṇayoḥ | śuṇḍiṣyamāṇānām |
Locative | śuṇḍiṣyamāṇe | śuṇḍiṣyamāṇayoḥ | śuṇḍiṣyamāṇeṣu |