Declension table of ?śuṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśuṇḍiṣyamāṇaḥ śuṇḍiṣyamāṇau śuṇḍiṣyamāṇāḥ
Vocativeśuṇḍiṣyamāṇa śuṇḍiṣyamāṇau śuṇḍiṣyamāṇāḥ
Accusativeśuṇḍiṣyamāṇam śuṇḍiṣyamāṇau śuṇḍiṣyamāṇān
Instrumentalśuṇḍiṣyamāṇena śuṇḍiṣyamāṇābhyām śuṇḍiṣyamāṇaiḥ śuṇḍiṣyamāṇebhiḥ
Dativeśuṇḍiṣyamāṇāya śuṇḍiṣyamāṇābhyām śuṇḍiṣyamāṇebhyaḥ
Ablativeśuṇḍiṣyamāṇāt śuṇḍiṣyamāṇābhyām śuṇḍiṣyamāṇebhyaḥ
Genitiveśuṇḍiṣyamāṇasya śuṇḍiṣyamāṇayoḥ śuṇḍiṣyamāṇānām
Locativeśuṇḍiṣyamāṇe śuṇḍiṣyamāṇayoḥ śuṇḍiṣyamāṇeṣu

Compound śuṇḍiṣyamāṇa -

Adverb -śuṇḍiṣyamāṇam -śuṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria