Declension table of ?śuṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativeśuṇḍyamānam śuṇḍyamāne śuṇḍyamānāni
Vocativeśuṇḍyamāna śuṇḍyamāne śuṇḍyamānāni
Accusativeśuṇḍyamānam śuṇḍyamāne śuṇḍyamānāni
Instrumentalśuṇḍyamānena śuṇḍyamānābhyām śuṇḍyamānaiḥ
Dativeśuṇḍyamānāya śuṇḍyamānābhyām śuṇḍyamānebhyaḥ
Ablativeśuṇḍyamānāt śuṇḍyamānābhyām śuṇḍyamānebhyaḥ
Genitiveśuṇḍyamānasya śuṇḍyamānayoḥ śuṇḍyamānānām
Locativeśuṇḍyamāne śuṇḍyamānayoḥ śuṇḍyamāneṣu

Compound śuṇḍyamāna -

Adverb -śuṇḍyamānam -śuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria