Declension table of ?śuṇḍatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍan | śuṇḍantau | śuṇḍantaḥ |
Vocative | śuṇḍan | śuṇḍantau | śuṇḍantaḥ |
Accusative | śuṇḍantam | śuṇḍantau | śuṇḍataḥ |
Instrumental | śuṇḍatā | śuṇḍadbhyām | śuṇḍadbhiḥ |
Dative | śuṇḍate | śuṇḍadbhyām | śuṇḍadbhyaḥ |
Ablative | śuṇḍataḥ | śuṇḍadbhyām | śuṇḍadbhyaḥ |
Genitive | śuṇḍataḥ | śuṇḍatoḥ | śuṇḍatām |
Locative | śuṇḍati | śuṇḍatoḥ | śuṇḍatsu |