Declension table of ?śuṇḍat

Deva

MasculineSingularDualPlural
Nominativeśuṇḍan śuṇḍantau śuṇḍantaḥ
Vocativeśuṇḍan śuṇḍantau śuṇḍantaḥ
Accusativeśuṇḍantam śuṇḍantau śuṇḍataḥ
Instrumentalśuṇḍatā śuṇḍadbhyām śuṇḍadbhiḥ
Dativeśuṇḍate śuṇḍadbhyām śuṇḍadbhyaḥ
Ablativeśuṇḍataḥ śuṇḍadbhyām śuṇḍadbhyaḥ
Genitiveśuṇḍataḥ śuṇḍatoḥ śuṇḍatām
Locativeśuṇḍati śuṇḍatoḥ śuṇḍatsu

Compound śuṇḍat -

Adverb -śuṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria