Declension table of ?śuṇḍamāna

Deva

NeuterSingularDualPlural
Nominativeśuṇḍamānam śuṇḍamāne śuṇḍamānāni
Vocativeśuṇḍamāna śuṇḍamāne śuṇḍamānāni
Accusativeśuṇḍamānam śuṇḍamāne śuṇḍamānāni
Instrumentalśuṇḍamānena śuṇḍamānābhyām śuṇḍamānaiḥ
Dativeśuṇḍamānāya śuṇḍamānābhyām śuṇḍamānebhyaḥ
Ablativeśuṇḍamānāt śuṇḍamānābhyām śuṇḍamānebhyaḥ
Genitiveśuṇḍamānasya śuṇḍamānayoḥ śuṇḍamānānām
Locativeśuṇḍamāne śuṇḍamānayoḥ śuṇḍamāneṣu

Compound śuṇḍamāna -

Adverb -śuṇḍamānam -śuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria