Declension table of ?śuṇḍamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍamānam | śuṇḍamāne | śuṇḍamānāni |
Vocative | śuṇḍamāna | śuṇḍamāne | śuṇḍamānāni |
Accusative | śuṇḍamānam | śuṇḍamāne | śuṇḍamānāni |
Instrumental | śuṇḍamānena | śuṇḍamānābhyām | śuṇḍamānaiḥ |
Dative | śuṇḍamānāya | śuṇḍamānābhyām | śuṇḍamānebhyaḥ |
Ablative | śuṇḍamānāt | śuṇḍamānābhyām | śuṇḍamānebhyaḥ |
Genitive | śuṇḍamānasya | śuṇḍamānayoḥ | śuṇḍamānānām |
Locative | śuṇḍamāne | śuṇḍamānayoḥ | śuṇḍamāneṣu |