Declension table of ?śuṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍiṣyamāṇā śuṇḍiṣyamāṇe śuṇḍiṣyamāṇāḥ
Vocativeśuṇḍiṣyamāṇe śuṇḍiṣyamāṇe śuṇḍiṣyamāṇāḥ
Accusativeśuṇḍiṣyamāṇām śuṇḍiṣyamāṇe śuṇḍiṣyamāṇāḥ
Instrumentalśuṇḍiṣyamāṇayā śuṇḍiṣyamāṇābhyām śuṇḍiṣyamāṇābhiḥ
Dativeśuṇḍiṣyamāṇāyai śuṇḍiṣyamāṇābhyām śuṇḍiṣyamāṇābhyaḥ
Ablativeśuṇḍiṣyamāṇāyāḥ śuṇḍiṣyamāṇābhyām śuṇḍiṣyamāṇābhyaḥ
Genitiveśuṇḍiṣyamāṇāyāḥ śuṇḍiṣyamāṇayoḥ śuṇḍiṣyamāṇānām
Locativeśuṇḍiṣyamāṇāyām śuṇḍiṣyamāṇayoḥ śuṇḍiṣyamāṇāsu

Adverb -śuṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria