Declension table of ?śuṇḍya

Deva

MasculineSingularDualPlural
Nominativeśuṇḍyaḥ śuṇḍyau śuṇḍyāḥ
Vocativeśuṇḍya śuṇḍyau śuṇḍyāḥ
Accusativeśuṇḍyam śuṇḍyau śuṇḍyān
Instrumentalśuṇḍyena śuṇḍyābhyām śuṇḍyaiḥ śuṇḍyebhiḥ
Dativeśuṇḍyāya śuṇḍyābhyām śuṇḍyebhyaḥ
Ablativeśuṇḍyāt śuṇḍyābhyām śuṇḍyebhyaḥ
Genitiveśuṇḍyasya śuṇḍyayoḥ śuṇḍyānām
Locativeśuṇḍye śuṇḍyayoḥ śuṇḍyeṣu

Compound śuṇḍya -

Adverb -śuṇḍyam -śuṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria