Declension table of ?śuṇḍatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍat | śuṇḍantī śuṇḍatī | śuṇḍanti |
Vocative | śuṇḍat | śuṇḍantī śuṇḍatī | śuṇḍanti |
Accusative | śuṇḍat | śuṇḍantī śuṇḍatī | śuṇḍanti |
Instrumental | śuṇḍatā | śuṇḍadbhyām | śuṇḍadbhiḥ |
Dative | śuṇḍate | śuṇḍadbhyām | śuṇḍadbhyaḥ |
Ablative | śuṇḍataḥ | śuṇḍadbhyām | śuṇḍadbhyaḥ |
Genitive | śuṇḍataḥ | śuṇḍatoḥ | śuṇḍatām |
Locative | śuṇḍati | śuṇḍatoḥ | śuṇḍatsu |