Declension table of ?śuṇḍitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍitavān | śuṇḍitavantau | śuṇḍitavantaḥ |
Vocative | śuṇḍitavan | śuṇḍitavantau | śuṇḍitavantaḥ |
Accusative | śuṇḍitavantam | śuṇḍitavantau | śuṇḍitavataḥ |
Instrumental | śuṇḍitavatā | śuṇḍitavadbhyām | śuṇḍitavadbhiḥ |
Dative | śuṇḍitavate | śuṇḍitavadbhyām | śuṇḍitavadbhyaḥ |
Ablative | śuṇḍitavataḥ | śuṇḍitavadbhyām | śuṇḍitavadbhyaḥ |
Genitive | śuṇḍitavataḥ | śuṇḍitavatoḥ | śuṇḍitavatām |
Locative | śuṇḍitavati | śuṇḍitavatoḥ | śuṇḍitavatsu |