Declension table of ?śuṇḍitavat

Deva

MasculineSingularDualPlural
Nominativeśuṇḍitavān śuṇḍitavantau śuṇḍitavantaḥ
Vocativeśuṇḍitavan śuṇḍitavantau śuṇḍitavantaḥ
Accusativeśuṇḍitavantam śuṇḍitavantau śuṇḍitavataḥ
Instrumentalśuṇḍitavatā śuṇḍitavadbhyām śuṇḍitavadbhiḥ
Dativeśuṇḍitavate śuṇḍitavadbhyām śuṇḍitavadbhyaḥ
Ablativeśuṇḍitavataḥ śuṇḍitavadbhyām śuṇḍitavadbhyaḥ
Genitiveśuṇḍitavataḥ śuṇḍitavatoḥ śuṇḍitavatām
Locativeśuṇḍitavati śuṇḍitavatoḥ śuṇḍitavatsu

Compound śuṇḍitavat -

Adverb -śuṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria