Declension table of ?śuśuṇḍāna

Deva

MasculineSingularDualPlural
Nominativeśuśuṇḍānaḥ śuśuṇḍānau śuśuṇḍānāḥ
Vocativeśuśuṇḍāna śuśuṇḍānau śuśuṇḍānāḥ
Accusativeśuśuṇḍānam śuśuṇḍānau śuśuṇḍānān
Instrumentalśuśuṇḍānena śuśuṇḍānābhyām śuśuṇḍānaiḥ śuśuṇḍānebhiḥ
Dativeśuśuṇḍānāya śuśuṇḍānābhyām śuśuṇḍānebhyaḥ
Ablativeśuśuṇḍānāt śuśuṇḍānābhyām śuśuṇḍānebhyaḥ
Genitiveśuśuṇḍānasya śuśuṇḍānayoḥ śuśuṇḍānānām
Locativeśuśuṇḍāne śuśuṇḍānayoḥ śuśuṇḍāneṣu

Compound śuśuṇḍāna -

Adverb -śuśuṇḍānam -śuśuṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria