Declension table of ?śuṇḍiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍiṣyan | śuṇḍiṣyantau | śuṇḍiṣyantaḥ |
Vocative | śuṇḍiṣyan | śuṇḍiṣyantau | śuṇḍiṣyantaḥ |
Accusative | śuṇḍiṣyantam | śuṇḍiṣyantau | śuṇḍiṣyataḥ |
Instrumental | śuṇḍiṣyatā | śuṇḍiṣyadbhyām | śuṇḍiṣyadbhiḥ |
Dative | śuṇḍiṣyate | śuṇḍiṣyadbhyām | śuṇḍiṣyadbhyaḥ |
Ablative | śuṇḍiṣyataḥ | śuṇḍiṣyadbhyām | śuṇḍiṣyadbhyaḥ |
Genitive | śuṇḍiṣyataḥ | śuṇḍiṣyatoḥ | śuṇḍiṣyatām |
Locative | śuṇḍiṣyati | śuṇḍiṣyatoḥ | śuṇḍiṣyatsu |