Declension table of ?śuṇḍanīya

Deva

MasculineSingularDualPlural
Nominativeśuṇḍanīyaḥ śuṇḍanīyau śuṇḍanīyāḥ
Vocativeśuṇḍanīya śuṇḍanīyau śuṇḍanīyāḥ
Accusativeśuṇḍanīyam śuṇḍanīyau śuṇḍanīyān
Instrumentalśuṇḍanīyena śuṇḍanīyābhyām śuṇḍanīyaiḥ śuṇḍanīyebhiḥ
Dativeśuṇḍanīyāya śuṇḍanīyābhyām śuṇḍanīyebhyaḥ
Ablativeśuṇḍanīyāt śuṇḍanīyābhyām śuṇḍanīyebhyaḥ
Genitiveśuṇḍanīyasya śuṇḍanīyayoḥ śuṇḍanīyānām
Locativeśuṇḍanīye śuṇḍanīyayoḥ śuṇḍanīyeṣu

Compound śuṇḍanīya -

Adverb -śuṇḍanīyam -śuṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria