Declension table of ?śuśuṇḍvas

Deva

NeuterSingularDualPlural
Nominativeśuśuṇḍvat śuśuṇḍuṣī śuśuṇḍvāṃsi
Vocativeśuśuṇḍvat śuśuṇḍuṣī śuśuṇḍvāṃsi
Accusativeśuśuṇḍvat śuśuṇḍuṣī śuśuṇḍvāṃsi
Instrumentalśuśuṇḍuṣā śuśuṇḍvadbhyām śuśuṇḍvadbhiḥ
Dativeśuśuṇḍuṣe śuśuṇḍvadbhyām śuśuṇḍvadbhyaḥ
Ablativeśuśuṇḍuṣaḥ śuśuṇḍvadbhyām śuśuṇḍvadbhyaḥ
Genitiveśuśuṇḍuṣaḥ śuśuṇḍuṣoḥ śuśuṇḍuṣām
Locativeśuśuṇḍuṣi śuśuṇḍuṣoḥ śuśuṇḍvatsu

Compound śuśuṇḍvat -

Adverb -śuśuṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria