Declension table of ?śuṇḍamāna

Deva

MasculineSingularDualPlural
Nominativeśuṇḍamānaḥ śuṇḍamānau śuṇḍamānāḥ
Vocativeśuṇḍamāna śuṇḍamānau śuṇḍamānāḥ
Accusativeśuṇḍamānam śuṇḍamānau śuṇḍamānān
Instrumentalśuṇḍamānena śuṇḍamānābhyām śuṇḍamānaiḥ śuṇḍamānebhiḥ
Dativeśuṇḍamānāya śuṇḍamānābhyām śuṇḍamānebhyaḥ
Ablativeśuṇḍamānāt śuṇḍamānābhyām śuṇḍamānebhyaḥ
Genitiveśuṇḍamānasya śuṇḍamānayoḥ śuṇḍamānānām
Locativeśuṇḍamāne śuṇḍamānayoḥ śuṇḍamāneṣu

Compound śuṇḍamāna -

Adverb -śuṇḍamānam -śuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria