Declension table of ?śuṇḍya

Deva

NeuterSingularDualPlural
Nominativeśuṇḍyam śuṇḍye śuṇḍyāni
Vocativeśuṇḍya śuṇḍye śuṇḍyāni
Accusativeśuṇḍyam śuṇḍye śuṇḍyāni
Instrumentalśuṇḍyena śuṇḍyābhyām śuṇḍyaiḥ
Dativeśuṇḍyāya śuṇḍyābhyām śuṇḍyebhyaḥ
Ablativeśuṇḍyāt śuṇḍyābhyām śuṇḍyebhyaḥ
Genitiveśuṇḍyasya śuṇḍyayoḥ śuṇḍyānām
Locativeśuṇḍye śuṇḍyayoḥ śuṇḍyeṣu

Compound śuṇḍya -

Adverb -śuṇḍyam -śuṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria