Declension table of ?śuṇḍitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍitavyam | śuṇḍitavye | śuṇḍitavyāni |
Vocative | śuṇḍitavya | śuṇḍitavye | śuṇḍitavyāni |
Accusative | śuṇḍitavyam | śuṇḍitavye | śuṇḍitavyāni |
Instrumental | śuṇḍitavyena | śuṇḍitavyābhyām | śuṇḍitavyaiḥ |
Dative | śuṇḍitavyāya | śuṇḍitavyābhyām | śuṇḍitavyebhyaḥ |
Ablative | śuṇḍitavyāt | śuṇḍitavyābhyām | śuṇḍitavyebhyaḥ |
Genitive | śuṇḍitavyasya | śuṇḍitavyayoḥ | śuṇḍitavyānām |
Locative | śuṇḍitavye | śuṇḍitavyayoḥ | śuṇḍitavyeṣu |