तिङन्तावली ?शुण्ड्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुण्डति
शुण्डतः
शुण्डन्ति
मध्यम
शुण्डसि
शुण्डथः
शुण्डथ
उत्तम
शुण्डामि
शुण्डावः
शुण्डामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुण्डते
शुण्डेते
शुण्डन्ते
मध्यम
शुण्डसे
शुण्डेथे
शुण्डध्वे
उत्तम
शुण्डे
शुण्डावहे
शुण्डामहे
कर्मणि
एक
द्वि
बहु
प्रथम
शुण्ड्यते
शुण्ड्येते
शुण्ड्यन्ते
मध्यम
शुण्ड्यसे
शुण्ड्येथे
शुण्ड्यध्वे
उत्तम
शुण्ड्ये
शुण्ड्यावहे
शुण्ड्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अशुण्डत्
अशुण्डताम्
अशुण्डन्
मध्यम
अशुण्डः
अशुण्डतम्
अशुण्डत
उत्तम
अशुण्डम्
अशुण्डाव
अशुण्डाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अशुण्डत
अशुण्डेताम्
अशुण्डन्त
मध्यम
अशुण्डथाः
अशुण्डेथाम्
अशुण्डध्वम्
उत्तम
अशुण्डे
अशुण्डावहि
अशुण्डामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अशुण्ड्यत
अशुण्ड्येताम्
अशुण्ड्यन्त
मध्यम
अशुण्ड्यथाः
अशुण्ड्येथाम्
अशुण्ड्यध्वम्
उत्तम
अशुण्ड्ये
अशुण्ड्यावहि
अशुण्ड्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुण्डेत्
शुण्डेताम्
शुण्डेयुः
मध्यम
शुण्डेः
शुण्डेतम्
शुण्डेत
उत्तम
शुण्डेयम्
शुण्डेव
शुण्डेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुण्डेत
शुण्डेयाताम्
शुण्डेरन्
मध्यम
शुण्डेथाः
शुण्डेयाथाम्
शुण्डेध्वम्
उत्तम
शुण्डेय
शुण्डेवहि
शुण्डेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
शुण्ड्येत
शुण्ड्येयाताम्
शुण्ड्येरन्
मध्यम
शुण्ड्येथाः
शुण्ड्येयाथाम्
शुण्ड्येध्वम्
उत्तम
शुण्ड्येय
शुण्ड्येवहि
शुण्ड्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुण्डतु
शुण्डताम्
शुण्डन्तु
मध्यम
शुण्ड
शुण्डतम्
शुण्डत
उत्तम
शुण्डानि
शुण्डाव
शुण्डाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुण्डताम्
शुण्डेताम्
शुण्डन्ताम्
मध्यम
शुण्डस्व
शुण्डेथाम्
शुण्डध्वम्
उत्तम
शुण्डै
शुण्डावहै
शुण्डामहै
कर्मणि
एक
द्वि
बहु
प्रथम
शुण्ड्यताम्
शुण्ड्येताम्
शुण्ड्यन्ताम्
मध्यम
शुण्ड्यस्व
शुण्ड्येथाम्
शुण्ड्यध्वम्
उत्तम
शुण्ड्यै
शुण्ड्यावहै
शुण्ड्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुण्डिष्यति
शुण्डिष्यतः
शुण्डिष्यन्ति
मध्यम
शुण्डिष्यसि
शुण्डिष्यथः
शुण्डिष्यथ
उत्तम
शुण्डिष्यामि
शुण्डिष्यावः
शुण्डिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुण्डिष्यते
शुण्डिष्येते
शुण्डिष्यन्ते
मध्यम
शुण्डिष्यसे
शुण्डिष्येथे
शुण्डिष्यध्वे
उत्तम
शुण्डिष्ये
शुण्डिष्यावहे
शुण्डिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुण्डिता
शुण्डितारौ
शुण्डितारः
मध्यम
शुण्डितासि
शुण्डितास्थः
शुण्डितास्थ
उत्तम
शुण्डितास्मि
शुण्डितास्वः
शुण्डितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुशुण्ड
शुशुण्डतुः
शुशुण्डुः
मध्यम
शुशुण्डिथ
शुशुण्डथुः
शुशुण्ड
उत्तम
शुशुण्ड
शुशुण्डिव
शुशुण्डिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
शुशुण्डे
शुशुण्डाते
शुशुण्डिरे
मध्यम
शुशुण्डिषे
शुशुण्डाथे
शुशुण्डिध्वे
उत्तम
शुशुण्डे
शुशुण्डिवहे
शुशुण्डिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
शुण्ड्यात्
शुण्ड्यास्ताम्
शुण्ड्यासुः
मध्यम
शुण्ड्याः
शुण्ड्यास्तम्
शुण्ड्यास्त
उत्तम
शुण्ड्यासम्
शुण्ड्यास्व
शुण्ड्यास्म
कृदन्त
क्त
शुण्डित
m.
n.
शुण्डिता
f.
क्तवतु
शुण्डितवत्
m.
n.
शुण्डितवती
f.
शतृ
शुण्डत्
m.
n.
शुण्डन्ती
f.
शानच्
शुण्डमान
m.
n.
शुण्डमाना
f.
शानच् कर्मणि
शुण्ड्यमान
m.
n.
शुण्ड्यमाना
f.
लुडादेश पर
शुण्डिष्यत्
m.
n.
शुण्डिष्यन्ती
f.
लुडादेश आत्म
शुण्डिष्यमाण
m.
n.
शुण्डिष्यमाणा
f.
तव्य
शुण्डितव्य
m.
n.
शुण्डितव्या
f.
यत्
शुण्ड्य
m.
n.
शुण्ड्या
f.
अनीयर्
शुण्डनीय
m.
n.
शुण्डनीया
f.
लिडादेश पर
शुशुण्ड्वस्
m.
n.
शुशुण्डुषी
f.
लिडादेश आत्म
शुशुण्डान
m.
n.
शुशुण्डाना
f.
अव्यय
तुमुन्
शुण्डितुम्
क्त्वा
शुण्डित्वा
ल्यप्
॰शुण्ड्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024