Declension table of ?śuṇḍita

Deva

NeuterSingularDualPlural
Nominativeśuṇḍitam śuṇḍite śuṇḍitāni
Vocativeśuṇḍita śuṇḍite śuṇḍitāni
Accusativeśuṇḍitam śuṇḍite śuṇḍitāni
Instrumentalśuṇḍitena śuṇḍitābhyām śuṇḍitaiḥ
Dativeśuṇḍitāya śuṇḍitābhyām śuṇḍitebhyaḥ
Ablativeśuṇḍitāt śuṇḍitābhyām śuṇḍitebhyaḥ
Genitiveśuṇḍitasya śuṇḍitayoḥ śuṇḍitānām
Locativeśuṇḍite śuṇḍitayoḥ śuṇḍiteṣu

Compound śuṇḍita -

Adverb -śuṇḍitam -śuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria