Declension table of ?śuṇḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śuṇḍitam | śuṇḍite | śuṇḍitāni |
Vocative | śuṇḍita | śuṇḍite | śuṇḍitāni |
Accusative | śuṇḍitam | śuṇḍite | śuṇḍitāni |
Instrumental | śuṇḍitena | śuṇḍitābhyām | śuṇḍitaiḥ |
Dative | śuṇḍitāya | śuṇḍitābhyām | śuṇḍitebhyaḥ |
Ablative | śuṇḍitāt | śuṇḍitābhyām | śuṇḍitebhyaḥ |
Genitive | śuṇḍitasya | śuṇḍitayoḥ | śuṇḍitānām |
Locative | śuṇḍite | śuṇḍitayoḥ | śuṇḍiteṣu |