Declension table of ?śuṇḍanīyā

Deva

FeminineSingularDualPlural
Nominativeśuṇḍanīyā śuṇḍanīye śuṇḍanīyāḥ
Vocativeśuṇḍanīye śuṇḍanīye śuṇḍanīyāḥ
Accusativeśuṇḍanīyām śuṇḍanīye śuṇḍanīyāḥ
Instrumentalśuṇḍanīyayā śuṇḍanīyābhyām śuṇḍanīyābhiḥ
Dativeśuṇḍanīyāyai śuṇḍanīyābhyām śuṇḍanīyābhyaḥ
Ablativeśuṇḍanīyāyāḥ śuṇḍanīyābhyām śuṇḍanīyābhyaḥ
Genitiveśuṇḍanīyāyāḥ śuṇḍanīyayoḥ śuṇḍanīyānām
Locativeśuṇḍanīyāyām śuṇḍanīyayoḥ śuṇḍanīyāsu

Adverb -śuṇḍanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria