Declension table of ?śuṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativeśuṇḍyamānaḥ śuṇḍyamānau śuṇḍyamānāḥ
Vocativeśuṇḍyamāna śuṇḍyamānau śuṇḍyamānāḥ
Accusativeśuṇḍyamānam śuṇḍyamānau śuṇḍyamānān
Instrumentalśuṇḍyamānena śuṇḍyamānābhyām śuṇḍyamānaiḥ śuṇḍyamānebhiḥ
Dativeśuṇḍyamānāya śuṇḍyamānābhyām śuṇḍyamānebhyaḥ
Ablativeśuṇḍyamānāt śuṇḍyamānābhyām śuṇḍyamānebhyaḥ
Genitiveśuṇḍyamānasya śuṇḍyamānayoḥ śuṇḍyamānānām
Locativeśuṇḍyamāne śuṇḍyamānayoḥ śuṇḍyamāneṣu

Compound śuṇḍyamāna -

Adverb -śuṇḍyamānam -śuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria