Declension table of ?śuśuṇḍvas

Deva

MasculineSingularDualPlural
Nominativeśuśuṇḍvān śuśuṇḍvāṃsau śuśuṇḍvāṃsaḥ
Vocativeśuśuṇḍvan śuśuṇḍvāṃsau śuśuṇḍvāṃsaḥ
Accusativeśuśuṇḍvāṃsam śuśuṇḍvāṃsau śuśuṇḍuṣaḥ
Instrumentalśuśuṇḍuṣā śuśuṇḍvadbhyām śuśuṇḍvadbhiḥ
Dativeśuśuṇḍuṣe śuśuṇḍvadbhyām śuśuṇḍvadbhyaḥ
Ablativeśuśuṇḍuṣaḥ śuśuṇḍvadbhyām śuśuṇḍvadbhyaḥ
Genitiveśuśuṇḍuṣaḥ śuśuṇḍuṣoḥ śuśuṇḍuṣām
Locativeśuśuṇḍuṣi śuśuṇḍuṣoḥ śuśuṇḍvatsu

Compound śuśuṇḍvat -

Adverb -śuśuṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria