Conjugation tables of ?śiṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśeṭāmi śeṭāvaḥ śeṭāmaḥ
Secondśeṭasi śeṭathaḥ śeṭatha
Thirdśeṭati śeṭataḥ śeṭanti


MiddleSingularDualPlural
Firstśeṭe śeṭāvahe śeṭāmahe
Secondśeṭase śeṭethe śeṭadhve
Thirdśeṭate śeṭete śeṭante


PassiveSingularDualPlural
Firstśiṭye śiṭyāvahe śiṭyāmahe
Secondśiṭyase śiṭyethe śiṭyadhve
Thirdśiṭyate śiṭyete śiṭyante


Imperfect

ActiveSingularDualPlural
Firstaśeṭam aśeṭāva aśeṭāma
Secondaśeṭaḥ aśeṭatam aśeṭata
Thirdaśeṭat aśeṭatām aśeṭan


MiddleSingularDualPlural
Firstaśeṭe aśeṭāvahi aśeṭāmahi
Secondaśeṭathāḥ aśeṭethām aśeṭadhvam
Thirdaśeṭata aśeṭetām aśeṭanta


PassiveSingularDualPlural
Firstaśiṭye aśiṭyāvahi aśiṭyāmahi
Secondaśiṭyathāḥ aśiṭyethām aśiṭyadhvam
Thirdaśiṭyata aśiṭyetām aśiṭyanta


Optative

ActiveSingularDualPlural
Firstśeṭeyam śeṭeva śeṭema
Secondśeṭeḥ śeṭetam śeṭeta
Thirdśeṭet śeṭetām śeṭeyuḥ


MiddleSingularDualPlural
Firstśeṭeya śeṭevahi śeṭemahi
Secondśeṭethāḥ śeṭeyāthām śeṭedhvam
Thirdśeṭeta śeṭeyātām śeṭeran


PassiveSingularDualPlural
Firstśiṭyeya śiṭyevahi śiṭyemahi
Secondśiṭyethāḥ śiṭyeyāthām śiṭyedhvam
Thirdśiṭyeta śiṭyeyātām śiṭyeran


Imperative

ActiveSingularDualPlural
Firstśeṭāni śeṭāva śeṭāma
Secondśeṭa śeṭatam śeṭata
Thirdśeṭatu śeṭatām śeṭantu


MiddleSingularDualPlural
Firstśeṭai śeṭāvahai śeṭāmahai
Secondśeṭasva śeṭethām śeṭadhvam
Thirdśeṭatām śeṭetām śeṭantām


PassiveSingularDualPlural
Firstśiṭyai śiṭyāvahai śiṭyāmahai
Secondśiṭyasva śiṭyethām śiṭyadhvam
Thirdśiṭyatām śiṭyetām śiṭyantām


Future

ActiveSingularDualPlural
Firstśeṭiṣyāmi śeṭiṣyāvaḥ śeṭiṣyāmaḥ
Secondśeṭiṣyasi śeṭiṣyathaḥ śeṭiṣyatha
Thirdśeṭiṣyati śeṭiṣyataḥ śeṭiṣyanti


MiddleSingularDualPlural
Firstśeṭiṣye śeṭiṣyāvahe śeṭiṣyāmahe
Secondśeṭiṣyase śeṭiṣyethe śeṭiṣyadhve
Thirdśeṭiṣyate śeṭiṣyete śeṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśeṭitāsmi śeṭitāsvaḥ śeṭitāsmaḥ
Secondśeṭitāsi śeṭitāsthaḥ śeṭitāstha
Thirdśeṭitā śeṭitārau śeṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstśiśeṭa śiśiṭiva śiśiṭima
Secondśiśeṭitha śiśiṭathuḥ śiśiṭa
Thirdśiśeṭa śiśiṭatuḥ śiśiṭuḥ


MiddleSingularDualPlural
Firstśiśiṭe śiśiṭivahe śiśiṭimahe
Secondśiśiṭiṣe śiśiṭāthe śiśiṭidhve
Thirdśiśiṭe śiśiṭāte śiśiṭire


Benedictive

ActiveSingularDualPlural
Firstśiṭyāsam śiṭyāsva śiṭyāsma
Secondśiṭyāḥ śiṭyāstam śiṭyāsta
Thirdśiṭyāt śiṭyāstām śiṭyāsuḥ

Participles

Past Passive Participle
śiṭṭa m. n. śiṭṭā f.

Past Active Participle
śiṭṭavat m. n. śiṭṭavatī f.

Present Active Participle
śeṭat m. n. śeṭantī f.

Present Middle Participle
śeṭamāna m. n. śeṭamānā f.

Present Passive Participle
śiṭyamāna m. n. śiṭyamānā f.

Future Active Participle
śeṭiṣyat m. n. śeṭiṣyantī f.

Future Middle Participle
śeṭiṣyamāṇa m. n. śeṭiṣyamāṇā f.

Future Passive Participle
śeṭitavya m. n. śeṭitavyā f.

Future Passive Participle
śeṭya m. n. śeṭyā f.

Future Passive Participle
śeṭanīya m. n. śeṭanīyā f.

Perfect Active Participle
śiśiṭvas m. n. śiśiṭuṣī f.

Perfect Middle Participle
śiśiṭāna m. n. śiśiṭānā f.

Indeclinable forms

Infinitive
śeṭitum

Absolutive
śiṭṭvā

Absolutive
-śiṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria