Declension table of ?śeṭamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭamānam | śeṭamāne | śeṭamānāni |
Vocative | śeṭamāna | śeṭamāne | śeṭamānāni |
Accusative | śeṭamānam | śeṭamāne | śeṭamānāni |
Instrumental | śeṭamānena | śeṭamānābhyām | śeṭamānaiḥ |
Dative | śeṭamānāya | śeṭamānābhyām | śeṭamānebhyaḥ |
Ablative | śeṭamānāt | śeṭamānābhyām | śeṭamānebhyaḥ |
Genitive | śeṭamānasya | śeṭamānayoḥ | śeṭamānānām |
Locative | śeṭamāne | śeṭamānayoḥ | śeṭamāneṣu |