Declension table of śeṭamāna

Deva

NeuterSingularDualPlural
Nominativeśeṭamānam śeṭamāne śeṭamānāni
Vocativeśeṭamāna śeṭamāne śeṭamānāni
Accusativeśeṭamānam śeṭamāne śeṭamānāni
Instrumentalśeṭamānena śeṭamānābhyām śeṭamānaiḥ
Dativeśeṭamānāya śeṭamānābhyām śeṭamānebhyaḥ
Ablativeśeṭamānāt śeṭamānābhyām śeṭamānebhyaḥ
Genitiveśeṭamānasya śeṭamānayoḥ śeṭamānānām
Locativeśeṭamāne śeṭamānayoḥ śeṭamāneṣu

Compound śeṭamāna -

Adverb -śeṭamānam -śeṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria