Declension table of ?śeṭiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭiṣyamāṇaḥ | śeṭiṣyamāṇau | śeṭiṣyamāṇāḥ |
Vocative | śeṭiṣyamāṇa | śeṭiṣyamāṇau | śeṭiṣyamāṇāḥ |
Accusative | śeṭiṣyamāṇam | śeṭiṣyamāṇau | śeṭiṣyamāṇān |
Instrumental | śeṭiṣyamāṇena | śeṭiṣyamāṇābhyām | śeṭiṣyamāṇaiḥ śeṭiṣyamāṇebhiḥ |
Dative | śeṭiṣyamāṇāya | śeṭiṣyamāṇābhyām | śeṭiṣyamāṇebhyaḥ |
Ablative | śeṭiṣyamāṇāt | śeṭiṣyamāṇābhyām | śeṭiṣyamāṇebhyaḥ |
Genitive | śeṭiṣyamāṇasya | śeṭiṣyamāṇayoḥ | śeṭiṣyamāṇānām |
Locative | śeṭiṣyamāṇe | śeṭiṣyamāṇayoḥ | śeṭiṣyamāṇeṣu |