Declension table of ?śeṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśeṭiṣyamāṇaḥ śeṭiṣyamāṇau śeṭiṣyamāṇāḥ
Vocativeśeṭiṣyamāṇa śeṭiṣyamāṇau śeṭiṣyamāṇāḥ
Accusativeśeṭiṣyamāṇam śeṭiṣyamāṇau śeṭiṣyamāṇān
Instrumentalśeṭiṣyamāṇena śeṭiṣyamāṇābhyām śeṭiṣyamāṇaiḥ śeṭiṣyamāṇebhiḥ
Dativeśeṭiṣyamāṇāya śeṭiṣyamāṇābhyām śeṭiṣyamāṇebhyaḥ
Ablativeśeṭiṣyamāṇāt śeṭiṣyamāṇābhyām śeṭiṣyamāṇebhyaḥ
Genitiveśeṭiṣyamāṇasya śeṭiṣyamāṇayoḥ śeṭiṣyamāṇānām
Locativeśeṭiṣyamāṇe śeṭiṣyamāṇayoḥ śeṭiṣyamāṇeṣu

Compound śeṭiṣyamāṇa -

Adverb -śeṭiṣyamāṇam -śeṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria