Declension table of śeṭat

Deva

NeuterSingularDualPlural
Nominativeśeṭat śeṭantī śeṭatī śeṭanti
Vocativeśeṭat śeṭantī śeṭatī śeṭanti
Accusativeśeṭat śeṭantī śeṭatī śeṭanti
Instrumentalśeṭatā śeṭadbhyām śeṭadbhiḥ
Dativeśeṭate śeṭadbhyām śeṭadbhyaḥ
Ablativeśeṭataḥ śeṭadbhyām śeṭadbhyaḥ
Genitiveśeṭataḥ śeṭatoḥ śeṭatām
Locativeśeṭati śeṭatoḥ śeṭatsu

Adverb -śeṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria