Declension table of ?śeṭitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭitavyam | śeṭitavye | śeṭitavyāni |
Vocative | śeṭitavya | śeṭitavye | śeṭitavyāni |
Accusative | śeṭitavyam | śeṭitavye | śeṭitavyāni |
Instrumental | śeṭitavyena | śeṭitavyābhyām | śeṭitavyaiḥ |
Dative | śeṭitavyāya | śeṭitavyābhyām | śeṭitavyebhyaḥ |
Ablative | śeṭitavyāt | śeṭitavyābhyām | śeṭitavyebhyaḥ |
Genitive | śeṭitavyasya | śeṭitavyayoḥ | śeṭitavyānām |
Locative | śeṭitavye | śeṭitavyayoḥ | śeṭitavyeṣu |