Declension table of śeṭitavya

Deva

NeuterSingularDualPlural
Nominativeśeṭitavyam śeṭitavye śeṭitavyāni
Vocativeśeṭitavya śeṭitavye śeṭitavyāni
Accusativeśeṭitavyam śeṭitavye śeṭitavyāni
Instrumentalśeṭitavyena śeṭitavyābhyām śeṭitavyaiḥ
Dativeśeṭitavyāya śeṭitavyābhyām śeṭitavyebhyaḥ
Ablativeśeṭitavyāt śeṭitavyābhyām śeṭitavyebhyaḥ
Genitiveśeṭitavyasya śeṭitavyayoḥ śeṭitavyānām
Locativeśeṭitavye śeṭitavyayoḥ śeṭitavyeṣu

Compound śeṭitavya -

Adverb -śeṭitavyam -śeṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria