Declension table of ?śeṭitavya

Deva

NeuterSingularDualPlural
Nominativeśeṭitavyam śeṭitavye śeṭitavyāni
Vocativeśeṭitavya śeṭitavye śeṭitavyāni
Accusativeśeṭitavyam śeṭitavye śeṭitavyāni
Instrumentalśeṭitavyena śeṭitavyābhyām śeṭitavyaiḥ
Dativeśeṭitavyāya śeṭitavyābhyām śeṭitavyebhyaḥ
Ablativeśeṭitavyāt śeṭitavyābhyām śeṭitavyebhyaḥ
Genitiveśeṭitavyasya śeṭitavyayoḥ śeṭitavyānām
Locativeśeṭitavye śeṭitavyayoḥ śeṭitavyeṣu

Compound śeṭitavya -

Adverb -śeṭitavyam -śeṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria