Declension table of ?śeṭitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭitavyaḥ | śeṭitavyau | śeṭitavyāḥ |
Vocative | śeṭitavya | śeṭitavyau | śeṭitavyāḥ |
Accusative | śeṭitavyam | śeṭitavyau | śeṭitavyān |
Instrumental | śeṭitavyena | śeṭitavyābhyām | śeṭitavyaiḥ śeṭitavyebhiḥ |
Dative | śeṭitavyāya | śeṭitavyābhyām | śeṭitavyebhyaḥ |
Ablative | śeṭitavyāt | śeṭitavyābhyām | śeṭitavyebhyaḥ |
Genitive | śeṭitavyasya | śeṭitavyayoḥ | śeṭitavyānām |
Locative | śeṭitavye | śeṭitavyayoḥ | śeṭitavyeṣu |