Declension table of śeṭitavya

Deva

MasculineSingularDualPlural
Nominativeśeṭitavyaḥ śeṭitavyau śeṭitavyāḥ
Vocativeśeṭitavya śeṭitavyau śeṭitavyāḥ
Accusativeśeṭitavyam śeṭitavyau śeṭitavyān
Instrumentalśeṭitavyena śeṭitavyābhyām śeṭitavyaiḥ
Dativeśeṭitavyāya śeṭitavyābhyām śeṭitavyebhyaḥ
Ablativeśeṭitavyāt śeṭitavyābhyām śeṭitavyebhyaḥ
Genitiveśeṭitavyasya śeṭitavyayoḥ śeṭitavyānām
Locativeśeṭitavye śeṭitavyayoḥ śeṭitavyeṣu

Compound śeṭitavya -

Adverb -śeṭitavyam -śeṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria