Declension table of ?śeṭanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭanīyā | śeṭanīye | śeṭanīyāḥ |
Vocative | śeṭanīye | śeṭanīye | śeṭanīyāḥ |
Accusative | śeṭanīyām | śeṭanīye | śeṭanīyāḥ |
Instrumental | śeṭanīyayā | śeṭanīyābhyām | śeṭanīyābhiḥ |
Dative | śeṭanīyāyai | śeṭanīyābhyām | śeṭanīyābhyaḥ |
Ablative | śeṭanīyāyāḥ | śeṭanīyābhyām | śeṭanīyābhyaḥ |
Genitive | śeṭanīyāyāḥ | śeṭanīyayoḥ | śeṭanīyānām |
Locative | śeṭanīyāyām | śeṭanīyayoḥ | śeṭanīyāsu |