Declension table of ?śiṭyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śiṭyamānaḥ | śiṭyamānau | śiṭyamānāḥ |
Vocative | śiṭyamāna | śiṭyamānau | śiṭyamānāḥ |
Accusative | śiṭyamānam | śiṭyamānau | śiṭyamānān |
Instrumental | śiṭyamānena | śiṭyamānābhyām | śiṭyamānaiḥ śiṭyamānebhiḥ |
Dative | śiṭyamānāya | śiṭyamānābhyām | śiṭyamānebhyaḥ |
Ablative | śiṭyamānāt | śiṭyamānābhyām | śiṭyamānebhyaḥ |
Genitive | śiṭyamānasya | śiṭyamānayoḥ | śiṭyamānānām |
Locative | śiṭyamāne | śiṭyamānayoḥ | śiṭyamāneṣu |