Declension table of ?śeṭiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭiṣyantī | śeṭiṣyantyau | śeṭiṣyantyaḥ |
Vocative | śeṭiṣyanti | śeṭiṣyantyau | śeṭiṣyantyaḥ |
Accusative | śeṭiṣyantīm | śeṭiṣyantyau | śeṭiṣyantīḥ |
Instrumental | śeṭiṣyantyā | śeṭiṣyantībhyām | śeṭiṣyantībhiḥ |
Dative | śeṭiṣyantyai | śeṭiṣyantībhyām | śeṭiṣyantībhyaḥ |
Ablative | śeṭiṣyantyāḥ | śeṭiṣyantībhyām | śeṭiṣyantībhyaḥ |
Genitive | śeṭiṣyantyāḥ | śeṭiṣyantyoḥ | śeṭiṣyantīnām |
Locative | śeṭiṣyantyām | śeṭiṣyantyoḥ | śeṭiṣyantīṣu |