Declension table of ?śeṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeśeṭiṣyat śeṭiṣyantī śeṭiṣyatī śeṭiṣyanti
Vocativeśeṭiṣyat śeṭiṣyantī śeṭiṣyatī śeṭiṣyanti
Accusativeśeṭiṣyat śeṭiṣyantī śeṭiṣyatī śeṭiṣyanti
Instrumentalśeṭiṣyatā śeṭiṣyadbhyām śeṭiṣyadbhiḥ
Dativeśeṭiṣyate śeṭiṣyadbhyām śeṭiṣyadbhyaḥ
Ablativeśeṭiṣyataḥ śeṭiṣyadbhyām śeṭiṣyadbhyaḥ
Genitiveśeṭiṣyataḥ śeṭiṣyatoḥ śeṭiṣyatām
Locativeśeṭiṣyati śeṭiṣyatoḥ śeṭiṣyatsu

Adverb -śeṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria