Declension table of ?śeṭiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭiṣyat | śeṭiṣyantī śeṭiṣyatī | śeṭiṣyanti |
Vocative | śeṭiṣyat | śeṭiṣyantī śeṭiṣyatī | śeṭiṣyanti |
Accusative | śeṭiṣyat | śeṭiṣyantī śeṭiṣyatī | śeṭiṣyanti |
Instrumental | śeṭiṣyatā | śeṭiṣyadbhyām | śeṭiṣyadbhiḥ |
Dative | śeṭiṣyate | śeṭiṣyadbhyām | śeṭiṣyadbhyaḥ |
Ablative | śeṭiṣyataḥ | śeṭiṣyadbhyām | śeṭiṣyadbhyaḥ |
Genitive | śeṭiṣyataḥ | śeṭiṣyatoḥ | śeṭiṣyatām |
Locative | śeṭiṣyati | śeṭiṣyatoḥ | śeṭiṣyatsu |