Declension table of śeṭat

Deva

MasculineSingularDualPlural
Nominativeśeṭan śeṭantau śeṭantaḥ
Vocativeśeṭan śeṭantau śeṭantaḥ
Accusativeśeṭantam śeṭantau śeṭataḥ
Instrumentalśeṭatā śeṭadbhyām śeṭadbhiḥ
Dativeśeṭate śeṭadbhyām śeṭadbhyaḥ
Ablativeśeṭataḥ śeṭadbhyām śeṭadbhyaḥ
Genitiveśeṭataḥ śeṭatoḥ śeṭatām
Locativeśeṭati śeṭatoḥ śeṭatsu

Compound śeṭat -

Adverb -śeṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria