Declension table of ?śeṭyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śeṭyaḥ | śeṭyau | śeṭyāḥ |
Vocative | śeṭya | śeṭyau | śeṭyāḥ |
Accusative | śeṭyam | śeṭyau | śeṭyān |
Instrumental | śeṭyena | śeṭyābhyām | śeṭyaiḥ śeṭyebhiḥ |
Dative | śeṭyāya | śeṭyābhyām | śeṭyebhyaḥ |
Ablative | śeṭyāt | śeṭyābhyām | śeṭyebhyaḥ |
Genitive | śeṭyasya | śeṭyayoḥ | śeṭyānām |
Locative | śeṭye | śeṭyayoḥ | śeṭyeṣu |