Declension table of śeṭamāna

Deva

MasculineSingularDualPlural
Nominativeśeṭamānaḥ śeṭamānau śeṭamānāḥ
Vocativeśeṭamāna śeṭamānau śeṭamānāḥ
Accusativeśeṭamānam śeṭamānau śeṭamānān
Instrumentalśeṭamānena śeṭamānābhyām śeṭamānaiḥ
Dativeśeṭamānāya śeṭamānābhyām śeṭamānebhyaḥ
Ablativeśeṭamānāt śeṭamānābhyām śeṭamānebhyaḥ
Genitiveśeṭamānasya śeṭamānayoḥ śeṭamānānām
Locativeśeṭamāne śeṭamānayoḥ śeṭamāneṣu

Compound śeṭamāna -

Adverb -śeṭamānam -śeṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria